________________
* द्रव्यवन्दनम् *
[ ४६ ] . पालकस्येव नो जन्तोः, फलदं द्रव्यवन्दनम् । इहापि फलदा भाव-नतिः शाम्बकुमारवत् ॥ ४६ ॥
पदच्छेदः-पालकस्य इव नो जन्तोः फलदं द्रव्यवन्दनम् इह अपि फलदा भावनतिः शाम्बकुमारवत् ।।
अन्वयः-जन्तोः द्रव्यवन्दनम् पालकस्य इव नो फलदम् इह अपि भावनतिः शाम्बकुमारवद् फलदा ।
शब्दार्थः-जन्तोः प्राणी का, द्रव्यवन्दनम् द्रव्यवन्दन, पालकस्य इव = पालक की तरह, नो नहीं, फलदम् = फल देने वाला, इहापि= इस लोक में, भावनतिः=भावनति, शाम्बकुमारवत्= शाम्बकुमार की तरह, फलदा=फल देने वाली।
श्लोकार्थः-प्राणी को द्रव्यवन्दन करना पालक को तरह फलप्रद नहीं होता है। इस लोक में भी भावनति शाम्बकुमार की तरह फल देने वाली होती है। ___ संस्कृतानुवादः-जन्तोः द्रव्यवन्दनम् पालकस्येव फलप्रदं न भवति । अस्मिन् लोकेऽपि भावनतिः शाम्बकुमारवद् फलप्रदा भवति ।। ४६ ।।
( ४७ )