________________
* धर्मप्रभावः *
[ ४४ ] उपस्थितोऽपि प्रत्यूहो, जन्तूनां निष्फलो भवेत् । धर्मकर्मप्रभावेण, ज्ञानगर्भप्रधानवत् ॥४४॥
पदच्छेदः-उपस्थितः अपि प्रत्यूहः जन्तूनां निष्फल: भवेत् धर्मकर्मप्रभावेण ज्ञानगर्भप्रधानवत् ।
अन्वयः-जन्तूनां धर्मकर्मप्रभावेण उपस्थितः अपि प्रत्यूहः निष्फलः भवेत् ज्ञानगर्भप्रधानवत् ।
शब्दार्थ:-जन्तूनां प्राणियों के, धर्म-कर्मप्रभावेण= धर्म-कर्म के प्रभाव से, उपस्थितः अपि उपस्थित हुआ भी, प्रत्यूहः विघ्नः, निष्फलः निष्फल, भवेत् होवे, ज्ञानगर्भप्रधानवत् ज्ञानगर्भप्रधान की तरह । ___ श्लोकार्थः-प्राणियों के उपस्थित हुआ विघ्न भी धर्मकर्म के प्रभाव से निष्फल हो जाता है, जैसे ज्ञानगर्भप्रधान के विघ्न निष्फल हुआ।
संस्कृतानुवादः-जीवानां धर्मकर्मप्रभावेण उपस्थितोऽपि विघ्नः निष्फलो भवेत्, यथा ज्ञानगर्भप्रधानस्य जातः ।। ४४ ।।
( ४५ )