________________
* नियमः * [ ३३ ]
निर्मितः फलदोऽल्पोऽपि, नियमः स्थिरचेतसाम् । ग्रन्थिमात्रकृतप्रत्या - ख्याने यक्षकर्पाद्दवत् ॥ ३३ ॥
पदच्छेदः - निर्मितः फलद: अल्पः अपि नियमः स्थिरचेतसाम् । ग्रन्थिमात्रकृतप्रत्याख्याने यक्षकपद्दिवत् फलदः भवति ।
।
अन्वयः - स्थिरचेतसाम् अल्पः अपि निर्मितः नियमः ग्रन्थिमात्र कृतप्रत्याख्याने यक्षकपर्द्दिवत् फलदः भवति ।
शब्दार्थः- स्थिरचेतसाम् - स्थिर बुद्धि वालों का, निर्मितः = किया गया, अल्पः अपि = थोड़ा भी, नियमः = नियम, ग्रन्थिमात्रकृतप्रत्याख्याने = ग्रन्थिमात्र के लिए किये गये प्रत्याख्यान के विषय में, यक्षकर्पाद्दवत् = यक्षकपद्द की तरह, फलदः = फल प्रदान करने वाला, भवति = होता है ।
श्लोकार्थ :- स्थिर बुद्धि वाले मनुष्यों के लिए किया गया छोटा भी नियम, ग्रन्थिमात्र के लिए किये गये प्रत्याख्यान ( पच्चक्खारण- नियम ) के विषय में यक्षकर्पाद्द की तरह फलप्रद होता है ।
संस्कृतानुवादः - दृढधीमतां श्रल्पोऽपि कृतः नियम: ग्रन्थिमात्रकृत प्रत्याख्याने यक्षकपद्दिवद् फलप्रदो भवति ।। ३३ ।।
( ३४ )