________________
[ ३२ ] पठनायोद्यमः कार्यो, धर्मतः स्खलितोऽपि यत् । पठितः स्थानमागच्छे-च्छेच्छीरत्नाकरसूरिवत् ॥ ३२ ॥
पदच्छेदः-पठनाय उद्यमः कार्यः धर्मतः स्खलितः अपि यत् पठितः स्थानम् आगच्छेत् श्रीरत्नाकरसूरिवत् ।
अन्वयः-मानवेन पठनाय उद्यमः कार्यः, धर्मतः स्खलितः अपि जनः पठितः सन् श्रीरत्नाकरसूरिवत् स्थानम् प्रागच्छेत् ।
शब्दार्थः-मानवेन= मनुष्य के द्वारा, पठनाय =पढ़ने के लिए, उद्यमः परिश्रम, कार्यः करना चाहिए, धर्मतः= धर्म से, स्खलितोऽपि स्खलना को प्राप्त हुआ, पठितः सन् = पढ़ा हुआ, श्री रत्नाकरसूरिवत् श्री रत्नाकरसूरि की तरह, स्थानम् = अपनी पूर्व जगह पर, प्रागच्छेत् आवे । ___ श्लोकार्थः-मनुष्यमात्र को पढ़ने के लिए परिश्रम करना चाहिए। धर्म से स्खलना को प्राप्त हुआ भी मानव पढ़ता हुआ श्री रत्नाकरसूरि की तरह अपनी पूर्व की जगह पर आ जावे ।
संस्कृतानुवादः-मानवमात्रेण पठनार्थं उद्यमः कर्त्तव्यः । धर्मतः स्खलनां प्राप्तोऽपि पुनः पठितः सन् श्रीरत्नाकरसूरिवत् पूर्वस्थानमागच्छेत् ।। ३२ ।।
धर्मो-३