________________
- * पठनोद्यमः *
वार्द्धक्येऽपि विधातव्यो, धीमताऽध्ययनोद्यमः । यत् प्रसादं ददौ ब्राह्मी सूरेः श्रीवृद्धवादिनः ॥ ३१ ॥
पदच्छेदः-वार्द्धक्ये अपि विधातव्यः धीमता अध्ययनोद्यमः यत् प्रसादं ददौ ब्राह्मी सूरेः श्रीवृद्धवादिनः ।
अन्वयः-धीमता वार्द्धक्ये अपि अध्ययनोद्यमः विधातव्यः । ब्राह्मी सूरेः श्रीवृद्धवादिनः यद् प्रासादं ददौ । ___ शब्दार्थः=धीरस्ति अस्येति तेन धीमता=बुद्धिमान् द्वारा, वार्धक्येऽपि वृद्धावस्था में भी, अध्ययनस्य उद्यमः अध्ययनोद्यमः=पढ़ने का उद्यम, विधातव्यः=करना चाहिए, ब्राह्मी सरस्वती, श्रीवृद्धवादिनः सूरेः प्राचार्य श्री वृद्धवादी को, यत् प्रसादं जिस प्रसन्नता को, ददौ-- दिया।
श्लोकार्थः-बुद्धिमान् मनुष्य को वृद्धावस्था में भी अध्ययन का उद्यम करना चाहिए। सरस्वतीदेवी ने श्रीवृद्धवादी प्राचार्य को जिसकी प्रसन्नता प्रदान की।
संस्कृतानुवादः-बुद्धिमता जनेन वृद्धावस्थायामपि पठनस्योद्यमः कर्त्तव्यः । श्रीभगवती भारती श्रीवृद्धवादिनः सूरेः यत् प्रसादं दत्तवती ।। ३१ ।।
( ३२ )