________________
* क्रोधः *
[ ३० ] ज्वालाजिह्व जलेनेव, क्रोधं शमयता तथा । निर्वापयेत् परस्यापि, चण्डरुद्रस्य शिष्य वत् ॥ ३० ॥
पदच्छेदः-ज्वालाजि जलेन इव क्रोधं शमयता तथा निर्वापयेत् परस्यापि चण्डरुद्रस्य शिष्यवत् ।
अन्वयः-ज्वालाजि शमयता जलेन इव तथा चण्डरुद्रस्य शिष्यवत् परस्यापि क्रोधं निर्वापयेत् ।
शब्दार्थः-ज्वाला एव जिह्वा यस्य सः तं ज्वालाजिह्व=अग्नि को, शमयता=बुझाते हुए, जलेनेव= जल
की तरह, तथा वैसे ही, चण्डरुद्रस्य चण्डरुद्र के, शिष्यवत् = शिष्य की तरह, परस्यापि दूसरे के भी, क्रोधं क्रोध को, निर्वापयेत् शान्त करे।
श्लोकार्थः-अग्नि को शान्त करने वाले जल की भाँति चण्डरुद्र के शिष्य की तरह दूसरों के क्रोध को भी शान्त करे। ____ संस्कृतानुवादः-जातवेदसं शमयता नीरेणेव चण्डरुद्रस्यान्तेवासिवद् अन्येषामपि क्रोधं मानवः निर्वापयेत् ।। ३० ।।
( ३१ )