________________
. * देहफलम् *
. [ २३ ] विनश्वरौदारिकस्या-सारस्य वपुषः फलम् । तपः परोपकारादि गृह्णीयात् तुर्यचक्रिवत् ॥ २३ ॥
पदच्छेदः-विनश्वरौदारिकस्य असारस्य वपुषः फलम्, तपः परोपकारादि गृह्णीयात् तुर्यचक्रिवत् ।
अन्वयः-मानवः विनश्वरौदारिकस्य असारस्य वपुषः तपः परोपकारादि तुर्यचक्रिवत् गृह्णीयात् ।
शब्दार्थः-विनश्वरं च तत् औदारिकञ्च तस्य विनश्वरौदारिकस्य = विनाशशील और औदारिक, असारस्य सारहीन, वपुषः=शरीर का, तपश्च परोपकारश्च आदिर्यस्य तत् तपः परोपकारादि तप और परोपकार वाला, फलम् = फल, तुर्यचक्रिवत् चतुर्थ सनत्कुमार चक्री की तरह, गृह्णीयात् ग्रहण करे ।
श्लोकार्थः-मानव विनाशशील और औदारिक निस्सारभूत शरीर के तप और परोपकारादि फल को चतुर्थ सनत्कुमार चक्री की तरह ग्रहण करे ।
संस्कृतानुवादः- मानवः विनाशशीलौदारिकस्य निस्सारभूतस्य शरीरस्य तपःपरोपकारादिफलं चतुर्थचक्री इव गृह्णीयात् ।। २३ ।।
( २४ )