________________
* प्रागमः *
[२२] स्वल्पादप्यागमवचः, श्रवणात् क्षणमात्रतः । चिलातीनन्दनस्येव, भवेद् बोधः सुमेधसाम् ॥ २२ ॥
पदच्छेदः-स्वल्पात् अपि आगमवचः श्रवणात् क्षणमात्रतः चिलातीनन्दनस्य इव भवेद् बोधः सुमेधसाम् ।
अन्वयः-सुमेधसाम् स्वल्पात् अपि पागमवचः श्रवणात् क्षणमात्रतः चिलातीनन्दनस्य इव बोधः भवेत् । ___ शब्दार्थः-शोभना मेधा येषान्तेषाम् सुमेधसाम्बुद्धिमानों का, स्वल्पात्=अल्प से, अपि=भी, आगमस्य वचस्तस्य श्रवणं तस्मात् प्रागमवचः श्रवरणात् आगम के वचन सुनने मात्र से, क्षरणमात्रतः क्षण मात्र में, चिलातीनन्दनस्य इव=चिलातीपुत्र की तरह, बोध=ज्ञान, भवेत् होवे ।
श्लोकार्थः सुन्दर बुद्धि वालों को थोड़े से भी आगमवचन सुनने मात्र से क्षण मात्र में ही चिलातीपुत्र की तरह बोध हो जाता है। ___ संस्कृतानुवादः-प्रज्ञावतां जनानां स्वल्पादपि आगमवचनश्रवणात् क्षणमात्रतः चिलातीनन्दनस्य इव बोधो भवति ॥ २२ ॥
( २३ ) -