________________
[८] वल्लभं सर्वदानेभ्योऽभयदानं शरीरिणाम् । चौरस्येव ततस्तस्मिन् यतनीयं हितैषिभिः ॥८॥
पदच्छेदः-वल्लभं सर्वदानेभ्यः अभयदानं शरीरिणाम् चौरस्य इव ततः तस्मिन् यतनीयम् हितैषिभिः ।
अन्वयः-शरीरिणाम् सर्वदानेभ्यः अभयदानम् वल्लभम् ततः तस्मिन् हितैषिभिः चौरस्य इव यतनीयम् ।
शब्दार्थः-शरीरिणाम प्राणियों के, सर्वदानेभ्यः सब दानों से, अभयदानम् =अभयदान, वल्लभम् = प्रिय । ततः= इस कारण से, तस्मिन् = उसमें, हितैषिभिः=हित चाहने वालों के द्वारा, चौरस्य इव चोर की तरह, यतनीयम्=प्रयत्न करना चाहिए।
श्लोकार्थः-देहधारियों के लिए सब दानों में अभयदान अत्यन्त प्रिय होता है। इस कारण उसमें अपने हित की कामना करने वाले मानवों को चौर की तरह प्रयत्नशील रहना चाहिए । ___ संस्कृतानुवादः-प्राणिनां कृते सर्वदानेभ्योऽपि अभयदानं प्रीतिकरं भवति । ततः अभयदाने स्वस्य कल्याणकांक्षिभिः सुतरां प्रयत्नो विधेयश्चौरस्येव ।। ८ ।।