________________
[ ७ ]
लक्ष्म्याः सारमसारायाः सुधीर्दानं समुद्धरेत् । कृपणत्वं परित्यज्याऽन्यथा सङ्कलवद् भवेत् ॥ ७ ॥
पदच्छेदः - लक्ष्म्या : सारम् असारायाः सुधीः दानं समुद्धरेत्, कृपणत्वं परित्यज्य अन्यथा सङ्कलवद् भवेत् ।
अन्वयः - सुधीः कृपणत्वं परित्यज्य प्रसारायाः लक्ष्म्याः सारम् दानं समुद्धरेत् अन्यथा सङ्कलवद् भवेत् ।
शब्दार्थः - लक्ष्म्याः लक्ष्मी का,
सारम्=साररूप, असारायाः = निस्सार, सुधी = बुद्धिमान, दानं = दान, त्याग, समुद्धरेत् = करावें, कृपरणत्वं कंजूसीपने को, परित्यज्य = छोड़कर, अन्यथा = नहीं तो, सङ्कलवद् = सङ्कल की तरह, भवेत् = होवे |
श्लोकार्थ :- बुद्धिमान मनुष्य को चाहिए कि वह कंजूसी छोड़कर असारभूत लक्ष्मी का सार रूप दान करे । अन्यथा, दान न करने से मानव की गति सङ्कल की तरह होगी ।
संस्कृतानुवादः - बुद्धिमता जनेन कृपणत्वं त्यक्त्वा प्रसारायाः लक्ष्म्याः सारभूतं दानं करणीयम् । अन्यथा दानकरणाऽभावे तु तस्य सङ्कलवद् गतिः भवेत् ॥ ७ ॥
( 5 )