________________
- [३] पात्रदानमसमानहर्षतो यद्वितीर्णमपरत्र लभ्यते । तन्न चित्रकरमत्र यल्ललौ मूलदेवनृपतिश्च तत् फलम् ॥३॥
पदच्छेदः-पात्रदानम् असमानहर्षतः यद् वितीर्णम् अपरत्र लभ्यते तत् न चित्रकरम् अत्र यत् ललौ मलदेवनृपतिः च तत् फलम् ।
अन्वयः-असमानहर्षतः यत् वितीर्णम् पात्रदानम् , अपरत्र लभ्यते तत् न चित्रकरम् । मूलदेवनृपतिः तत् फलम् अत्र यत् ललौ। ___शब्दार्थः-असमानश्चासौ हर्षः तस्मात् असमानहर्षतः अद्वितीय प्रसन्नता से, यत् =जो, वितीर्णम् =दिया गया, पात्रदानम् - सुपात्रदान, अपरत्रपरलोक में, लभ्यते = प्राप्त किया जाता है, तत् वह, न = नहीं, चित्रकरम् =आश्चर्य कराने वाला, मूलदेवनृपतिः राजामूलदेव, तत् फलम् =उस फल को, अत्र=इस लोक में, यत् =जो, ललौ=प्राप्त किया ।
श्लोकार्थः-अद्वितीय हर्षपूर्वक इस लोक में दिये गये पात्रदान का फल परलोक में प्राप्त किया जाता है तो इसमें आश्चर्य की कोई बात नहीं है । मूलदेव राजा ने तो पात्रदान का फल इस लोक में ही प्राप्त किया था ।
संस्कृतानुवादः-असमानहर्षतः यत् पात्रे दत्तं दानं परलोके प्राप्यते तन्नास्माकं कृते चित्रकरमस्ति । परं च मूलदेवः नृपतिस्तु अत्रैव पात्रदानस्य फलं प्राप्तवान् इति ।। ३ ।।