________________
समये सत्यपि प्राणी, सुपात्रं पोषयन् सुखी । अपोषयंश्च दुःखी स्यात् , यथा तद्धन-निर्धनौ ॥ ४ ॥
पदच्छेदः-समये सति अपि प्राणी सुपात्रं पोषयन् सुखी अपोषयन् च दुःखी स्यात् यथा तथा तत् धन-निर्धनौ ।
अन्वयः-समये सति अपि सुपात्रं पोषयन् प्राणी सुखी (भवेत्), अपोषयन् च दुःखी स्यात् यथा तत् धन-निर्धनौ।
शब्दार्थः-समये सति अपि समय के होने पर, सुपात्रं= सत् पात्र को, पोषयन्=पोषण करता हुआ, प्रारणी प्राणधारण करने वाले जीव, सुखी (भवेत्) = सुखी होवें । च=ौर, अपोषयन्=पोषण नहीं करता हुआ जीव, दुःखी स्यात् दुःखी होवे। यथा=जैसे, धन-निर्धनौ=धन और निर्धन ।
श्लोकार्थः-समय-समय पर सुपात्र का अनुमोदन करते हुए प्राणी सुखी होता है और सत्पात्र का अनुमोदन नहीं करने वाला प्राणी दुःखी होता है। जैसे धन और निर्धन दुःखी हुए। ___संस्कृतानुवादः-काले सत्यपि सत्पात्रं जनमनुमोदमानः प्राणी सुखी भवेत् । सुपात्रञ्च अपोषयन् जनः दुःखी भवेत् । यथा धन-निर्धनौ अभवताम् ॥ ४ ।।