________________
[ २ ] दत्तं दानं सुपात्रेषु, बहुमानपुरस्सरम् । भवेदनन्तफलदं, निर्णयाच्छालिभद्रवत् ॥ २॥
पदच्छेदः-दत्तं दानम् सुपात्रेषु बहुमानपुरस्सरम् भवेत् अनन्तफलदम् निर्णयात् शालिभद्रवत् । __ अन्वयः-सुपात्रेषु बहुमानपुरस्सरम् दत्तं दानम् निर्णयात् शालिभद्रवत् अनन्तफलदम् भवेत् ।
शब्दार्थः-शोभनानि पात्राणि सुपात्राणि तेषु सुपात्रेषु = सत्पात्र में, बहुमानेन पुरस्सरं बहुमानपुरस्सरं = बहुमानपूर्वक, दत्तं दिया गया, दानम् = दान, निर्णयात् = निर्णय करने से, शालिभद्रवत् = शालिभद्र की तरह, अनन्तं च तत् फलं ददातीति अनन्तफलदम् अनन्तफल को देने वाला, भवेत् =होवे ।
___ श्लोकार्थः-सत् पात्र में बहुमानपूर्वक दिया गया दान निर्णय करने से शालिभद्र की तरह अनन्त (अपरिमित) फल को देने वाला होता है।
संस्कृतानुवादः-सत्पात्रेषु जनेषु बहुमानपूर्वकं प्रदत्तं दानम् निर्णयात् शालिभद्र इव अनन्तफलप्रदं भवति ॥ २ ॥