________________
* दानम् *
[१] धर्मरङ्गद्वारभूतं, सम्यक्त्वं लभते गृही। धनसार्थेशवद् दानात् , तीर्थकृत्कर्म चार्जयेत् ॥ १॥
पदच्छेदः-धर्मरङ्गद्वारभूतम् सम्यक्त्वम् लभते गृही धनसार्थेशवत् दानात् तीर्थकृत्कर्म च अर्जयेत् ।
अन्वयः-गृही धर्मरङ्गद्वारभूतम् सम्यक्त्वं लभते (तदा) दानात् धनसार्थेशवद् तीर्थकृत्कर्म च अर्जयेत् । ___ शब्दार्थः-गृही=गृहस्थ, धर्मरङ्गद्वारभूतं धर्मरूप रङ्गमञ्च का प्रवेश मार्ग, सम्यक्त्वम् = सम्यक्त्वपना, लभते = प्राप्त करता है। दानात्=दान से, धनसार्थेशवद=धनसार्थवाह की तरह, तीर्थकृतां कर्म तीर्थकृत्कर्म तीर्थङ्कर कर्म को, अर्जयेत् उत्पन्न करे। ____ श्लोकार्थः-जब गृहस्थ धर्म रूप रङ्गमञ्च के प्रवेशमार्ग रूप सम्यक्त्व को प्राप्त करता है, तब दान देने से धनसार्थवाह की तरह तीर्थङ्कर कर्म का उपार्जन करता है ।
संस्कृतानुवादः-यदा गृहस्थः धर्मरूपरङ्गस्थलस्य प्रवेशमार्गरूपं सम्यक्त्वं प्राप्नोति तदा दानात् हेतोः धनसार्थवाहः इव तीर्थङ्करकर्म उत्पादयेत् ॥ १ ।।
(
२
)