________________
[ ६३ ] विद्युन्मालीव सद्विद्या, प्रमदाप्रेममोहितः । अहारयत्तथा नृत्वं, हारयेन्नैव पण्डितः ॥ ६३ ॥
पदच्छेदः-विद्युन्माली इव सद्विद्याम् प्रमदाप्रेममोहितः प्रहारयत् तथा नृत्वं वै न एव हारयेत् पण्डितः । ____ अन्वयः-विद्युन्माली इव पण्डितः प्रमदाप्रेममोहितः सन् यथा सद्विद्यां अहारयत् तथा नृत्वं नैव हारयेत् ।
शब्दार्थः-विद्युन्मालीव=विद्युन्माली की तरह, पण्डितः विद्वान्, प्रमदायाः प्रेम तेन मोहितः प्रमदाप्रेममोहितः सन स्त्री के प्रेम-मोह को प्राप्त होता हुआ, सद्विद्यां = उत्तम विद्या को, यथा जैसे, अहारयत्=खोदिया, तथा = वैसे ही, नृत्वं मनुष्यता को, न हारयेत् नहीं खोवे ।
श्लोकार्थः-विद्युन्माली की तरह, विद्वान् मनुष्य ने स्त्री के स्नेह से मोहित होते हुए, जैसे सद्विद्या को खो दिया वैसे मनुष्यत्व को नहीं खोवे ।
संस्कृतानुवादः-विद्युन्मालीव विद्वान् ललनास्नेहमोहितः सन् यथा सद्विद्यां अहारयेत् तथा मनुष्यत्वं नैव हारयेत् ।। ६३ ।।
( ६४ )