________________
* जरत्वम्
[ २ ] नरत्वं दुर्लभं लब्ध्वा , धर्माऽऽराधनकारणम् । प्राणी न गमयेद् व्यर्थं, स्वरत्नं पुण्यसारवत् ॥ २ ॥
पदच्छेदः-नरत्वम् दुर्लभम् लब्ध्वा धर्माऽऽराधनकारणम् प्राणी न गमयेद् व्यर्थं स्वरत्नं पुण्यसारवत् ।
अन्वयः-प्राणो धर्माऽऽराधनकारणम् दुर्लभं नरत्वं लब्ध्वा पुण्यसारवत् स्वरत्नं व्यर्थं न गमयेत् ।
शब्दार्थः-प्राणी मानव, धर्मस्य पाराधनं तस्य कारणं धर्माराधनकारणम् =धर्म की आराधना का मूल कारण, दुर्लभं दुःख से पाने योग्य, नरत्वं = मनुष्यपने को, लब्ध्वा पाकर, पुण्यसार इव पुण्यसार की तरह, स्वरत्नं=अपने अमूल्य जीवन रूपी रत्न को, व्यर्थं फिजूल, न गमयेत्=न नष्ट करे।
श्लोकार्थः-मनुष्य को धर्म की आराधना के मूल कारणभूत दुर्लभ मनुष्यत्व को पाकर पुण्यसार की तरह अपने जीवनरूपी रत्न को व्यर्थ नष्ट नहीं करना चाहिए।
संस्कृतानुवादः-प्राणी धर्माराधनस्य मूलकारणं दुर्लभं लब्ध्वा पुण्यसारवत् स्वस्य जीवनरूपरत्नं व्यर्थमेव न हारयेत् ।। ६२ ।।
( ३ )