________________
* दानम् [ ६४ ] भावपात्ररहितं फलप्रदं,
नैव दानमुदितं मनीषिभिः ।
अक्कया द्रविणलुब्धया यथा,
स्पष्टदत्तमजनिष्ट निष्फलम् ॥ ६४ ॥
पदच्छेदः - भावपात्र रहितम् फलप्रदम् न एव दानम् उदितम् मनीषिभिः प्रक्कया द्रविणलुब्धया यथा, स्पष्टदत्तम् अजनिष्ट निष्फलम् ।
अन्वयः - मनीषिभिः भावपात्ररहितं दानम् फलप्रदं नैव उदितम् यथा द्रविणलुब्धया अवकया स्पष्टदत्तं निष्फलम् अजनिष्ट |
शब्दार्थ : - मनीषिभिः = विद्वानों के द्वारा, भावपात्ररहितं = भावपात्र से रहित, दानम् = दान, फलप्रदं =फल देने वाला, नव नहीं, उदितम् = कहा है । यथा = जैसे, द्रविणलुब्धया = धन की लोभी, अक्कया = इस नामकी स्त्री के द्वारा स्पष्टदत्तं स्पष्ट रूप से दिया गया, निष्फलम् = निकम्मा, अजनिष्ट = हुआ ।
श्लोकार्थ :- विद्वानों के द्वारा भावपात्ररहित दिया गया दान, फल देने वाला नहीं कहा गया है । जैसे धन में लोभी अक्का के द्वारा स्पष्ट रूप से दिया गया दान, निष्फल हो गया ।
संस्कृतानुवादः - विद्वद्भिः
भावपात्ररहितं दानम्, फलप्रदं नैव कथितम् । यथा द्रविणलुब्धया अक्कया प्रगटरूपेण दत्तं दानं निष्फलं संजातम् ।। ६४ ।।
( ६५ )