________________
पञ्चदशः सर्गः ।
सुकृतदेशनया सुगुरोस्तदा सुकृतधीर्जनताऽजनि भूयसी । प्रसरता मरुता मलयोद्भुवा फलदलाभिमुखेव वनावली ॥ २० ॥
तदा तत्रस्थस्य सुगुरोः सुकृतदेशनया भूयसी जनता जनसंहतिः, सुकृते धर्मे धीर्यस्याः सा, अजनि जाता, यथा मलयोछुवा मरुता मलयाचलजेन पवनेन, प्रसरता सता, वनावली फलदलाभिमुखी भवति ॥ २० ॥
बहुरभूत् पुरि तत्र धनव्ययः सुकृतकर्मणि मुक्तिफलस्तदा ।
सलिलवृष्टिरिवातुलतापहृत्
क्षितितले मधुरा मुदिरागमे ॥ २१ ॥
9
तदा गुरोस्तत्र स्थितौ सत्यां तत्र सुकृतकर्मणि, धनव्ययो बहुरभूत्, इवेति दृष्टान्ते, यथा मुदिरागमे मेघागमे, सलिलवृष्टिः किं०, अतुलतापहृद् भवतीति ॥ २१ ॥
सुगुरुचारुवचोभिरुदञ्चितः
सुकृतभूमिषु वप्तुमनाः श्रियः ।
भविकभाजनभोटकसंज्ञकः
सशिवसाधुशिवान्वयचन्द्रमाः ॥ २२ ॥
निजभुजार्जितसुन्दरसंपदां
५४१
पदमहम्मदपूर्वपुरस्थितिः ।
बलिषु शालिषु शीलिषु चाग्रणी -