________________
चतुर्दशः सर्गः।
४९५ याऽऽगतवानिति, अत्र चकारद्वयमसमाधेराकारणस्य चाधिक्यम्चकमिति ॥५॥ ततः पुरादात्मगुरोः स पाद
द्वयीं दिदृक्षुर्नलिनीमिवाऽली । प्रदत्तखेदं तदुदन्तमेतं .
विचिन्त्य चित्तेऽचलदार्यवर्यः ॥ ६॥ तल्लेखोदन्तं किं०, एतं प्राप्त, पुनः, प्रदत्तखेदं गुरुवाधासूचकत्वादिति, चित्ते विचिन्त्य ततः पुराद् महिमनगरात् , आत्मगुरोः श्रीहीरसूरेः, पादद्वयीं, नलिनीमिवाऽली भृङ्ग इव, दिदृक्षुद्रष्टुमिच्छुः, आर्यवर्यः सः, अचलच्चचालेति ॥ ६ ॥ __ अतः परमर्थतः सूत्रतश्च पञ्चभिः कुलकेन गुरुं वर्णयन्नाह
पदे पदेऽतुच्छमहोत्सवौघां - विभूषयन्नंहिरजोभिरुवीम् ।
जनं समग्रं सुखयन् मनोज्ञा. गमस्तडिवानिव गोविलामैः ॥ ७॥ .
भयं सृजन् वादिनिशाचराणां __स्वतेजसा पङ्कजिनीशितेव । पुरे पुरे श्रावकसंघमुच्चैः
श्रियं नयन् सिन्धुमिवौषधीशः ॥ ८॥ ' स्फुरदशो दीप इवाऽङ्गभाजां ____ हरंश्च मिथ्यात्वतमःसमूहम् । पथि स्मयं नन् कुमतिव्रजानां