________________
द्वादशः सर्गः ४७५ उपनयालङ्कारे, यथा सहस्रांशोः सूर्यस्य, अंशवः किरणाः, समीपे भवन्तीति ॥ २०८॥
अप्येकं वचनं यस्य पञ्चत्रिंशद्गुणास्पदम् । युगपज्जगतां हन्ति शङ्कां तापमिवैणभृत् ॥ २०९ ॥
तथा यस्यैकमपि वचनं युगपत् समकालं, जगतां जगदर्तिजन्तूनां, शहां संशयं, हन्ति वचनं किं०, पञ्चत्रिंशत्संख्याका गुणाः संस्कारवत्वादयोऽखेदित्वपर्यन्तास्तेषामास्पदं स्थानं, उक्तमर्थमुपनयेन समर्थयति-पथा तापं निदाघादिदापं, एगभृच्चन्द्रमाः, हन्तीति ॥ २०९ ।। ___ इति परमार्थयुक्तयुक्तया परमात्मस्वरूपं निरूपणविषयीकृत्य शाहेः पुरस्तादुपसंहारवचनमाह- : त्रिलोकीतिलकाकारमनन्तगुणभाजनम् । मन्यामहे तमीदृशं भवस्थं परमेश्वरम् ॥ २१० ॥
हे शाहे ! सं यथावर्णितं, भवस्थं समवसरणस्थं, साकारं परमेश्वरं, ईदृशं वयं मन्यामहे ; किं०, त्रिलोक्यास्तिलकाकारं तिलकभूतमिति सावभरणं विशेषणमाह, यतोऽनन्तानां मुणानां भाजनं पात्रमिति ॥ २१०॥
द्विधास्ति परमेश्वर इत्यादिमभेदभाव्यभवस्थपरमेश्वरस्वरूपं प्रकाश्य मूरिः शाहेः पुरस्ताद् द्वितीयभेदभावनीयं वर्णयति- ..
सदानादिमजन्मानं मुक्तात्मानं च चिन्मयम् । द्वितीयमद्वितीयं तं वदामः परमेश्वरम् ॥ २११ ॥
तं कमप्यचिन्त्यं, द्वितीयं परमेश्वरं वदामः कथयाम इति, तं किं०, अनादि न विद्यते आदिर्यस्येति तं, पुनरजन्मानं अत एन मुक्तात्मानं मुक्तः संसारााच्छिम आत्मा यस्येति तं, तेनैव