________________
३२६
विजयप्रशस्त्याम् । हृतवान् ॥९॥
पुरेषु शून्येषु यदीयविद्विषां - भृशोच्चसौधाग्रतृणाङ्कुराप्तितः । महोदरो द्राक् पिदधद् विधं मृगो
न्यहन् खभर्तुस्तमसो भवं भयम् ॥ १० ॥ यदीयविद्विषां यस्याऽकबरस्य वैरिणां, शून्येषु पुरेषु भृशोच्चानि यानि सौधाग्राणि तेषु ये तृणाङ्कुराः, षदमरोहास्तेषां आप्तितः प्रापणात् , मृगो मृगलाञ्छनलाञ्छनीभूतो महोदरः सन् , विधुं चन्द्रं, पिदधत् आच्छादयन् , स्वभर्तुश्चन्द्रस्य, तमसो भवं राहुजं, भयं न्यहन् हन्ति स्मेति ॥ १० ॥
अभूदगारातिकृतान्तपाशभृ. __ इनाधिपेभ्योऽपि हि यो बली बहु । दधुर्दिशां भारममी यमुटं
बिभर्ति चैष खयमेक एव तम् ॥ ११ ॥ योऽकब्बरः, अगाऽरातिः इन्दः कृतान्तो यमः पाशभृद्वरुणः धनाधिपः धनदः एभ्योऽपि, बहु अतिशयेन, वली बलवान् अभूदित्यन्वयः। बलवत्त्वे हेतुमाह-यस्मादित्यध्याहार्यम् . यं उद्भटमुत्कटं, चतुर्दिशां भारं अमी चत्वारोऽपि लोकपालाः, दधुर्धरन्ति स्म, तं दिशां भारं, एष शाहिः, एक एव स्वयमात्मना बिभर्तीति भावः ॥ ११ ॥
अथैकदा सोऽवनिजानिचन्द्रमा ___ नमन्नृपश्रेणिनिषेवितक्रमः । परत्रसंपत्सुकृतस्य वर्त्मनो