________________
पञ्चमः सर्गः। आकृतिर्यस्याः सा, सा कोडिमदेवी, अध्वनि मार्गे, शिवानि कुशलानि, अन्वभूत् क्षेमेण याति स्मेति ॥ १८ ॥ विजयदानमुनीन्द्रपदाम्बुजो-:
ल्लसदलङ्कृति साऽथ पतिव्रता । नगरमाप च सूर्यपुरं कजो
पमकरा मकराकरपार्श्वगम् ॥ १९॥ विजयदानमुनीन्द्रपदाम्बुजाभ्यां उल्लसन्ती अलस्कृतिर्यत्र तत् , पुनः, मकराकरःसमुद्रस्तत्पार्श्वगं उदधितटवर्तित्वात् , सूर्यपुरं नाम नगरं सूरतिबन्दिरं, सा पतिव्रता, अथ मेदपाटगूर्जरघरोल्लङ्घनाद, आप प्राप्ता । कीदृशी, कजोपमौ कमलतुल्यौ करौ यस्याः सा ॥ १९ ॥
जययुतेव पुलोमसुताऽथ सा • प्रणमति स्म सुतेन समन्विता । विजयदानमुनीन्दुपदद्वयं
घनरसं नरसंघनमस्कृतम् ॥ २० ॥ जयेन जयदत्तेन युता, पुलोमसुता शचीव, सा सुतेन जयसिंहेन समन्विता, विजयदानमुनीन्दोः पदद्वयं, कीदृशं, नरसङ्घन नमस्कृतं, घनरसं बहुहर्ष यथा भवति तथा, प्रणमति स्मेति॥२०॥
न्यगददुज्ज्वलदन्तमहोभरा _ विदधतीव मनोहरमौक्तिकैः। मुनिपतेरुपदामियमग्रतो ___ वरवचाऽऽरवचारुमुखी सती ॥ २१ ॥ इयं सती, कीदृशी, उज्ज्वलो दन्तमहोभरो यस्याः, इबोल्ने