________________
चतुर्थः सर्गः। १५७ च "वनं कानने गृहेऽपि" इत्यनेकार्थत्वात् अम्भोषरध्वानकलां घनगर्जिततुलां, धरति ॥ १३ ॥
यत्र चैत्योदरे दग्धधूपधूमो विजृम्भितः । अभूदभ्युन्नताम्भोदविभ्रमाद् बर्हिणां मुदे ॥१४॥ यत्र चैत्योदरे दग्धस्य धूपस्य धूमो विजृम्भितो व्याप्तः सन्, अभ्युन्नताम्भोदविभ्रमात् उन्नतजीमूतभ्रमात्, बर्हिणां केकिनां, मुदेऽभूदिति ॥ १४ ॥ अथ नगरस्यैव विशेषवर्णनमाचष्टे
इति यत्राभवद्वार्ता महाकौतुककारिणी । ' व्यानशे सा जगत्तैलबिन्दुरम्भ इवाभितः ॥१५॥ .. यत्र पुरे, इति वक्ष्यमाणलक्षणा, वार्ता कथा, महाकौतुककारिणी, अभूजाता । सा तैलस्य बिन्दुः अम्भः पानीयमिव, जगद् व्यानशे व्यानोति स्मेति ॥ १५ ॥
तथाहि समभूत् पूर्व प्रह्लादनमहीपतिः । नेताऽर्बुदगिरीन्द्रस्य वर्गस्येवाऽच्युताग्रजः॥१६॥ तथाहीति तां वार्ता सूत्रकृदेवाह-पूर्व प्रहादनो नाना महीपतिरभूत् । किं०, अर्बुदागरीन्द्रस्य नेता नायकः, इव यथा, अच्युताग्रज इन्द्रः, स्वर्गस्येति दृष्टान्तः ॥ १६ ॥ तेन श्रीशान्तिनाथस्य प्रतिमा गालिता पुरा । तत्पातकादभूद् दुष्टं कुठं तस्याऽवनीपतेः ॥ १७ ॥
तेन राज्ञा, श्रीशान्तिनाथस्य कुमरविहारमूलनायकस्य, प्रतिमा स्वर्णमयी श्रीकुमारपालभूपालकारिता, गालिताऽग्निना ज्वालिता, वृषभीकृत्याऽचलेश्वरस्य पुरतः स्थापितेति शेषः।