________________
१४४) सुखासन समासीनः सुशिलष्टाधरपल्लव:
नासा ग्रन्यस्तदृगद्वण्द्वो, दन्तैदन्तान संस्पृशन् । प्रसन्नवदन: पूर्वाभिमुखो, वाप्यदड्.मुखः । अप्रमत्तः सुसंस्थानों, ध्याता ध्यानोपतो भवेत ।।
योगशास्त्र-प्रकाश-४, श्लोक १३५, १३६ १४५) चंचल हि मनः कृष्ण ! प्रमाधि बलवद्दढम् ।
तस्याहं निग्रहं मन्ये, वायोरिव सुदुष्करम् ॥ असंशयं महाबाहो ! मनो दुर्निग्रहं चलम् । अभ्यासेन तु कोन्तेय ! वैराग्येण च गृहयते ॥ श्रीमद् भगवत् गीता (ले. कृष्णकृप श्रीमूर्ति)
अ. ६, श्लोक ३४, ३५ १४६) मंगलमय नमोक्कार मंत्र एक अनुशीलन - पृ. ४०-४९ १४७) श्री नवकार मंत्र से सर्व धर्म नो सार
(संग्राहक - श्रीकांत ऋषिजी महाराज ) पृ. ८९ १४८) जेने हैये श्री नवकार तेने करशे शं संसार ?
(सं. गुणसागर सूरिश्वरजी महाराज ) पृ.४० १४९) नमस्कार चिंतामणि : (भद्रंकर विजयजी) श्लोक ४ पृ. १५ १५०) आत्मोत्थान : (ले. विश्वहितेच्छु) पृ. १९३ १५१) आत्मोत्थान : (ले. विश्वहितेच्छु) पृ. ७९, ८० १५२) निन्द्यो न कोऽपि लोक: पापिष्ठष्वपि भवस्थितिश्चिन्त्या।
पूज्यागुणगरिमादया, धार्यो रागो गुणलवेऽपि ॥
नमस्कार चिंतामणि - श्लोक - ५, पृ. १८ १५३) दशवैकालिक सूत्र : (युवाचार्य मधुकर मुनिजी) अ.१गा. १ १५४) क) कर्म प्रकृति - (मलगिरिकृत) टीका - पृ. २
ख) जैन तत्वप्रकाश (अमोलक ऋषिजी महाराज) पृ. ३६५- ३७१ ग) जैन विद्या गोष्ठी (संयोजक श्री दुलिचंदजी जैन) पृ. ९५ घ) दशवैकालिक सूत्र (युवाचार्य मधुकर मुनि) ८/४०
(१६९)