________________
(३५) "म्नौ यगौ चेति पणवनामेदम्"। म. न. य. गु.। sss. ।।। ।ऽऽ. s. । लक्षणमेतत् । ___सरलार्थः-यस्य प्रतिचरणं क्रमशः मगण नगण यगणोतरं गुरुरेको भवति तत् पणवनामकं छन्दः कथ्यते । उदाहरणम्स्याद्वादाऽमृतमुदिते चित्ते ,
शास्त्रोक्तिः कटुरितरा भाति । एवं संसदि चतुरङ्गायां ,
जल्पामो जयपणवं मन्यते ।। छ. ॥
अथवामीमांसारसममृतं पीत्वा ,
शास्त्रोक्तिः कटुरितरा भाति । एवं संसदि विदुषां मध्ये ,
जल्पामो जय पणवबन्धत्वात् ।। (३६) "भिगौ चित्रगतिः। भ. भ. भ. गु. । si. s. 51. s.। लक्षणमिदम् । ___सरलार्थः-यस्य प्रतिपादं भगणत्रयोत्तरमेको गुरुवर्णो "भवति तत् चित्रगतिनामकं छन्दो जायते ।
छन्द-५
छन्दोरत्नमाला-६५