________________
श्रथ पङ्क्तिजातिप्रदर्शनम् ।
प्रस्तारक्रमेणाऽस्य १०२४ भेदाः भवन्ति । अत्र सर्वाण्येव छन्दांसि दशाक्षरचररणकानि जायन्ते ।
(३४) "सौ जगौ शुद्धविराडिदं मतम्” । ऽऽऽ. ।।ऽ. ।ऽ।. ऽ. । लक्षणमिदम् ।
ज. गु.
सरलार्थ:-यस्य प्रत्येक चरणे क्रमशो मगणः सगणो जगरणो गुरुरेकश्च तिष्ठति तस्य शुद्धविराडिति नाम प्रथितं भवति । अत्र पादान्ते यतिर्भवति ।
उदाहरणम्
सम्यग्ज्ञानचारित्रपात्रतां,
यो दधे भुवनैकबान्धवः ।
त्रैलोक्यस्पृहणीयतां गतः
अथवा
,
म. स.
सत्यं शुद्ध विराडयं मुनिः ।। छ. ।।
विश्वं तिष्ठति कुक्षिकोटरे,
व यस्य सरस्वती सदा ।
अस्मद्वंश पितामहो गुरु
ब्रह्मा शुद्धविराट् पुनातु नः ।।
छन्दोरत्नमाला - ६४