________________
___ (३०) "रान्नसाविह हलमुखी"। र. न. स. । SIS. I. Iss. लक्षणमेतत् ।
सरलार्थः-यत्र प्रतिचरणं क्रमशः रगण-नगण-सगणा भवन्ति सा हलमुखी कथ्यते ।
उदाहरणम्
दन्तुरं कपिशनयनं, यन्मुखं विकटचिबुकम् ।
तां स्त्रियं सुखमभिलषन्, दूरतस्त्यजेद् हलमुखीम् ।छ.। अथवागण्डयोरतिशयकृशं, यन्मुखं यन्मुखप्रकटदशनम् । आपतं कलहनिरतं, तां स्त्रियं स्त्रियं त्यज हलमुखीम् ।।छ.।।
(३१) “नो रौ वृहतिका"। न. र. र.। लक्षण
मेतत् ।
____सरलार्थः-यस्य प्रतिपादं क्रमशः नगण रगण रगणाः भवन्ति सा बृहतिका कथ्यते । 1. 5s. sis. । लक्षणमेतद् । उदाहरणम्
विशदवृत्तलब्धात्मानः, शुचियशोपते पतेः । तव कमण्डलुवारिधिर्, बृहतिका मन्दाकिनी ॥छ.।।
छन्दोरत्नमाला-६२