________________
उदाहरणम्
वर्षाकाले काले, मेघाच्छन्नाकाशे । विद्युल्लेखा भान्त्यः, सर्वैरालोक्यते ।।
(१४) गायत्र्या एव एकोनविंशं भेदं दर्शयति"त्सौ चेद् वसुमती" । लक्षणमिदम् । ___ सरलार्थः-यस्मिन् प्रतिपादं तगण (ss।)-सगणौ (us) स्यातां तदा वसुमतीनामकं छन्दो जायते तत् । उदाहरणम्
सा स्ते वसुमती, यास्ते वसुमती । पुण्याकरवती, पुण्याकरभवा ।।
(टिप्पणी-गायत्री जातिपर्यन्त छन्दसां पादान्ते यतिः सर्वत्र भवतीति सामान्यो नियमः ।)
(१५) "स्यौ विमला"। लक्षणमिदम् । .
सरलार्थः-यस्य प्रतिचरणं सगण-(s)-यगणौ (Iss) स्तः तत् सुनन्दानामकं छन्दो भवति । उदाहरणम्
निपतन्ति यस्मिन्, सरलादृशस्ते । तमुपैति लक्ष्मीः, विमला च कीतिः ।
छन्दोरत्नमाला-५३