________________
तदुत्तरं द्वौ गुरुवरणौ स्तः तत् पङ्क्तिनामकं छन्दः कथ्यते । पत्र प्रतिपादं पञ्च वर्णा भवन्ति । पञ्चाक्षरपादकमेतत् ।
उदाहरणम्
मासे,
फुल्लवनान्ते ।
फाल्गुन
पावक- तुल्या, किंशुक - पङ्क्तिः । छ.
-
(१०) रो गौ प्रीतिः । लक्षणमिदम् ।
सरलार्थः-यस्मिन् रगरगो (SIS ) त्तरं द्वौ गुरू स्तः तत् प्रीतिनामकं छन्दः कथ्यते ।
अत्र गायत्री छन्दसः क्रमेण ६४ भेदा जायन्ते । तेषु त्रयोदशभेद: प्रदर्श्यते । षडक्षरपादकं छन्द इदम् ।
( ११ ) त्यौस्तस्तनुमध्या । लक्षणमिदम् । ( षडक्षरपादकमेतत् । )
सरलार्थ:- यस्य प्रतिपादं क्रमशस्तगणो ( ssi ) यगरण (ISS) श्च भवति तत् तनुमध्यानामकं छन्दः कथ्यते ।
उदाहरणम्
लावण्य पयोधिः,
सौभाग्यनिधानम् ।
सा कस्य न हृद्या, बाला तनुमध्या ।। छ. ।।
छन्दोरत्नमाला - ५१