________________
(७) अथ प्रतिष्ठा जातिभेदः प्रदर्श्यते । अस्याश्चत्त्वारो भेदाः प्रस्तारक्रियया षोडश भेदाः भवन्ति । चतुरक्षरकं छन्दः । म्गौ चेत् कन्या । लक्षणमेतत् ।
सरलार्थः-यस्य प्रतिपादं मगणश्चैको गुरुवर्णश्चैको भवति तत् कन्यानामकं छन्दो ज्ञेयम् ।
उदाहरणम्-.
सर्वैर्देवैः येहाञ्चक्र । सेयं मन्ये धन्या कन्या ।। छ. ।।
(८) स्गौ सुमतिः । लक्षणमिदम् ।
सरलार्थः-यत्रैकस्मिन् पादे सगणोत्तरमेको गुरुवर्णो भवति तत् सुमतिनामकं छन्दः कथ्यते ।
उदाहरणम्
भज धर्म, वद सत्यम् । त्यज पापं, सुमतिः सन् ।।
(६) अथ सुप्रतिष्ठा जातिर्दय॑ते । अत्र प्रस्तारक्रियाभेदैात्रिंशद्भेदा जायन्ते । तेषां सप्तमो भेदःभगौ गिति पङ्क्तिः । लक्षणमेतत् ।।
सरलार्थः-यस्यैकस्मिन् चरणे एको भगणः (।।)
छन्दोरत्नमाला-५०