________________
(२) अत्युक्तायां "गौ स्त्रीः" । लक्षणमिदम् ।
सरलार्थः-यस्मिन् छन्दसि प्रतिपादं द्वौ द्वौ गुरुवौं भवतः तत् स्त्री नामकं छन्दः कथ्यते । उदाहरणम्
श्रीमान् वीरः । नित्यं, ध्येयः ॥ छ. स्वकृतम् । अथवा-भ्रात, दृष्टा । इष्टा, सा स्त्री ॥ छ.। अस्यापरं नाम पद्ममित्यपि ।।
(३) लौ मदः । लक्षण मिदम् ।
सरलार्थः--यत्र प्रतिपादं द्वौ द्वौ लघुवणौं भवतस्तं मदनामक छन्दो भवति । उदाहरणम्
जय, जिन । जित मद ॥ छ.
अस्यापरं नाम पुण्यमप्यस्ति ।। (४) मध्या जातिच्छन्दः। मध्यायां मो नारी । लक्षणमिदम् ।
सरलार्थः-यस्य प्रतिपादं एकको मगणो (sss) भवति = अर्थात् त्रिगुरुवर्णपादात्मकं छन्दः नारी नामकं भवति ।
छन्दोरत्नमाला-४८