________________
तृतीयः स्तबक:
अथानेकप्रकाराणां मात्रिक छन्दसां रचनाविधि प्रदर्श्य सम्प्रति वर्णवृत्तानां छन्दसां निरूपणं प्रारभते ।
श्रीनामकं
सर्वप्रथमं उक्ताजातिभेदेषु
एकाक्षरमेतत्
छन्दः ।
(१) उक्तायां “गः श्रीः " । लक्षणमिदम् । अथवा "गुः श्रीरिति कथ्यते ।
श्रीनामकं छन्दो भवति । कथञ्चिच्छन्दो नाम्नः समावेशनं
सरलार्थ:-- एको गुरुवर्णमात्रं यस्य प्रतिपादं भवति तत् उदाहरणेषु सर्वत्र यथा कर्त्तव्यमिति प्रथा
कविजनानां विद्यते ।
उदाहरणम्
श्री शः पायात् ।। अथवा - गीर्धीः श्रीः स्तात् ।। छ. ।। अस्मिन् प्रतिचरणम् एकैको गुरुवर्णो विद्यते इति लक्षणं सङ्गतं भवति ।
छन्दोरत्नमाला - ४७