________________
शेषं यथा प्राप्तमेव । यथाऽत्रैव लक्षणवाक्ये द्वितीया मात्रा तृतीयया मिश्रिता ।
उदाहरणम्
यदीय पादाब्जचिन्तया, पलायनं पापानि कुर्वते । सदैव भाण्डासुरकान्तकं तमादिदेवं मानसे दधे ॥
"
॥ इति श्री शासनसम्राट् सूरिचक्रचक्रवत्ति तपोगच्छाधिपति - भारतीयभव्य विभूति प्रखण्डब्रह्मतेजोमूर्ति- चिरंतनयुगप्रधानकल्प - सर्वतन्त्र स्वतन्त्र - श्रीकदम्बगिरिप्रमुखानेकप्राचीनतीर्थोद्धारक - पञ्चप्रस्थानमयसूरिमन्त्रसमाराधक - परम पूज्याचार्य महाराजाधिराज - श्रीमद्विजयनेमिसूरीश्वराणां - पट्टालंकार - साहित्यसम्राट् - व्याकरणवाचस्पति शास्त्रविशारद - कविरत्न साधिकसप्तलक्षश्लोकप्रमाण नूतनसंस्कृत साहित्य सर्जक - परमशासनप्रभावक - निरुपमव्याख्यानामृतवर्षि बालब्रह्मचारि - परमपूज्याचार्यप्रवर श्रीमद्विजयलावण्य सूरीश्वराणां पट्टधर-धर्मप्रभावक - व्याकरणरत्नशास्त्रविशारद - कविदिवाकर देशनादक्ष- बालब्रह्मचारि-परमपूज्याचार्यदेव - श्रीमद्विजयदक्षसूरीश्वराणां पट्टधर- जैनधर्मदिवाकर - शासनरत्न - तीर्थप्रभावक - राजस्थानदीपक - मरुधर - देशोद्धारक - शास्त्रविशारद - साहित्यरत्न-कविभूषणेति - पदसम - लङ्कृतेन श्रीमद्विजयसुशीलसूरिणा विरचितायां छन्दोरत्नमालायां मात्रिक छन्दनिरूपणात्मको द्वितीयः स्तबक:
॥ समाप्तः ॥
-
-
-
-