________________
(१६) औपच्छन्दसिकलक्षणम्
पर्यन्ते यौ तथैवशेषं त्वौपच्छन्दसिकं सुधीभिरुक्तम् ।
सरलार्थः-यस्य वैतालीयस्य पर्यन्ते विषमसमचरणयोः षण्णामष्टानाञ्च कलानामन्तेयौं अर्थात् रगण-यगणौ स्यातां शेष षडष्टकलादि नियमादि तथैव अर्थात् वैतालीयवदेव स्यात् तदा सुधीभिरौपच्छन्दसिकं नाम छन्दः कथ्यते ।
उदाहरणम्वाक्यैर्मधुरैः प्रतार्य पूर्व यः
पश्चादभिसन्दधाति मित्रम् । तं दुष्टमति विशिष्टगोष्ठया
मौपच्छन्दसिकं वदन्ति बाह्यम् ॥
अथवा
परवञ्चनकमरिण प्रवीणं
यतिवृन्दं गहमेधितोऽपि दुष्टम् । निजधर्मपराङ्मुखं तदानी
मौपछन्दसिकं ददर्श देवः ॥
(२०) आपातलिकालक्षरणम्
"आपातलिका कथितेयं, भाद् गुरुकाऽथ पूर्वमन्यम् ।"
छन्दोरत्नमाला-४४