________________
अन्वयः - वैतालीये विषमे ( पादे ) षट्कलाः स्युः समे पादे अष्टौ कलाः स्युः प्रन्ते रलौ गुरू स्तः । समे च ताः (कला :) निरन्तरा न स्युः । अत्र समाः कलाः पराश्रिता न भवन्ति ।
सरलार्थ:- यस्य विषयेऽर्थात् प्रथमे तृतीये च पादे षट्मात्राः, तथा द्वितीये चतुर्थे च चरणे अष्टौ मात्रा भवेयुः एवं तासां मात्राणां पश्चात् उभयत्र अर्थात् समे विषमे च एको रगरणः एको लघुरेको गुरुश्च क्रमेण वर्त्तेत तदा तच्छन्दो वैतालीयनामकं प्रसिद्ध्यति । इदमर्धसमं छन्दः ।
उदाहरणम्-
जगदेकहितक-निश्चया
जगतीतल मात्रमण्डले
अथवा-
निजधर्मेक परप्रयोजनाः ।
विरला एव भवन्ति ते जनाः ॥
केशैः
क्षुत्क्षीणशरीरसञ्चयाव्यक्तीभूत परुषैस्तवारयो
वैतालीय तनुं
छन्दोरत्नमाला -
-
-
शिराऽस्थिपञ्जराः ।
1
-४३
वितन्वते ॥