________________
( १७ ) दोहडिकालक्षरणम्
मात्रा द्वयोर्दशकं यदि, पूर्वं लघुकविरामी । पश्चादेका दशकं तु, दोहडिका द्विगुणेन ॥
सरलार्थः - यत्र प्रथमं चरणं त्रयोदशमात्रामयं, लघुक विरामि - अर्थात् विरामे लघुवर्णयुक्त, द्वितीयचरणे च एकादशमात्रा विरामे च लघुवर्णः स्यात्, यदि तदा दोहडिका नाम वृत्तं स्यात् । द्विरावृत्या पूर्यते छन्दः । अर्थात् तृतीय- चतुर्थ चरणावपि प्रथम द्वितीय सदृशावेव भवतोऽस्य छन्दसः ।
उदाहरणम्
सत्सङ्गतिरिह सर्वदा, फलमधिकं वितनोति । कुसुमप्रसङ्गतः, देवामृतमाप्नोति ॥
कीटः
अथ मात्रिकार्धसमवृत्तम्
(१८) वैतालीयलक्षणम्
षड् विषमेऽष्टौ समे कला
स्ताश्च समे स्युर्नो निरन्तराः । न समात्र पराश्रिताः कलाः,
वैतालीयेऽन्ते
रलौ
छन्दोरत्नमाला - ४२
गुरुः ॥