________________
अस्मिन् पये प्रतिचरणं पञ्चमाष्टमनवभ्यो मात्राः लघुरूपाः ।
(१६) पादाकुलकलक्षणम्यदतीतकृतविविध-लक्ष्मयुतैः ,
मात्रा समासादिपादैः कलितम् । अनियतवृत्त - परिमारणयुक्त,
प्रथितं जगत्सु पादाकुलकम् ॥ ..
सरलार्थः-मात्रा समकालादीनां येषां छन्दसां लक्षणमुक्तमिह तेषां मात्रा समादितछन्दसां चरणैर्यस्य छन्दसो रचना विधीयते । अर्थात्-यस्य चत्वारोऽपि पादाः एकलक्षणेन युक्ता न भवन्ति (अर्थात्-विभिन्नप्रकारकाः भवन्ति) तथा षोडशमात्रिका एव भवन्ति तच्छन्दो पादाकुलकमिति नाम्ना प्रसिद्ध भवति ।
उदाहरणम्पुस्कोकिल-कृतशोभन-गीते ,
दक्षिण . पवनप्रेरितशीते । मधुसमयेऽस्मिन् कृतविश्लोकः ,
पादाकुलकं नृत्यति लोकः ॥
छन्दोरत्नमाला-४१