________________
अन्वयः--यत्र अनुष्टुभि प्राद्यात् न सौ न स्याताम्, अब्धेः यः (स्यात्) तद् वक्त्रं ख्यातं भवतीति शेषः । ___ सरलार्थः-यस्मिन् अनुष्टुभि छन्दसि=अष्टाक्षरके वर्णसमवृत्ते प्रथमवर्णतः पश्चात् नगणः सगणो वा नैव भवति तथा चतुर्थवर्णतः पश्चात् यगणो वर्त्तते तादृशं छन्दो वक्त्रनामकमनुष्टुब् भवति ।
उदाहरणम्
नवधाराम्बु-संसिक्त-वसुधागन्धि निःस्वासम् । किञ्चिदुन्नत घोरगाग्रं महीं कामयते वक्त्रम् ॥
यद्यपीदं वार्णिकाऽनुष्टुब् इव प्रतिभाति तथाऽपि मध्ये २. गुरुलघु वर्णस्य नियमो दृश्यतेऽतो मात्रिकच्छन्दः प्रकरणे धृतमिति बोध्यम् ।। (११) पथ्यावक्त्रलक्षणम्"युजोर्जेन सरिभर्तुः पथ्यावक्त्रं प्रकीतितम् ।"
सरलार्थः-युजोः समयोश्चरणयोः सरिद्भतु: समुद्राच्चतुरक्षरात् ऊर्ध्वमिति शेषः। जेन =जगणेन (यदि संयुक्त स्यात्) तर्हि तत् पथ्यावक्त्रं प्रकीर्तितं भवति ।
छन्दोरत्नमाला-३७