________________
सरलार्थ:- यदि आर्या पूर्वाद्ध निधने ( अन्ते )
एकेन अधिकेन गुरुणा युक्तं स्यात् किश्व यदीयं इतरद् दलं निखिलं तद् वद् स्यात् अर्थाद् पूर्ववत् स्यात् सा आर्यागीतिरुच्यते । प्रथमे पादे द्वादशमात्राः द्वितीये च पादे विंशतिर्मात्रास्तथैव । तृतीय- चतुर्थयोरपि मात्रा यत्र सार्या गीतिरिति यावत् ।
उदाहरणम्
अजमजरममरमेकं प्रत्यक् चैतन्यमीश्वरं ब्रह्मपरम् । श्रात्मानं भावयतो भवमुक्तिः स्यादितीयमार्यागीतिः ॥
अथवा
,
अजमजरममरमीशं,
-
स्वान्ते संध्यायतां हि पुण्यात्मनृणाम् ।
मुक्तिस्तापत्रयतो जनुषां,
सा स्यादितीयमार्यागीतिः ॥
अथ मात्रिकानुष्टुप् प्रकरणम्
(१०) वक्त्रछन्दोलक्षणम्
"वक्त्रं नाद्यान्नसौ स्यातामब्धेर्योऽनुष्टुभि ख्यातम्
छन्दोरत्नमाला - ३६
६..