________________
उदाहरणम्कठिनं गुरुकुलगमनं ,
वेदाऽध्ययनं जितेन्द्रियत्वञ्च । प्रथमे वयसि नितान्तं ,
निषेव्यते यस्त एव सत्पुरुषाः ।। (७) उपगीतिलक्षणम्
"आर्यापरार्धतुल्ये, दलद्वये प्रादुरुपगीतिम् ।"
सरलार्थः-यत्र आर्यायाः परार्धतुल्य एव पूर्वार्धा भवति अर्थात् प्रथमे तृतीये च पादे द्वादश २ मात्राः द्वितीये चतुर्थे च पादे पञ्चदश २ मात्राः भवन्ति सा उपगीतिः कथ्यते ।
उदाहरणम्उपगीति कुरङ्गशिशो यागाः
श्रुतिसुखलवस्पृहया । व्याधं किमपि न पश्यसि,
चापन्यस्तेषुमिह पुरतः ॥ अथवागर्जन् भो मठनायक साधूनत्रासपद् विजयी । स मुनि हरिः खलु सम्प्रति यति लोकालस्यतो मौनी ॥
छन्दोरत्नमाला-३४