________________
वति । अन्यत् सर्वमेव सामान्यार्यावदेव द्वितीय चतुर्थपादयोर्भवति ।
अथोदाहरणं प्रस्तूयते पथ्याया:पथ्याशी व्यायामी,
स्त्रीषु जितात्मा नरो न रोगी स्यात् । यदि मनसा वचसा च ,
द्रुह्यति नित्यं न भूतेभ्यः ॥
अथवा-जय जय नाथ मुरारे, केशव कंसान्ताच्युतानन्त ।
कुरु करुणामिति भणितिः, पथ्या भवरोग दुःखानाम्।।
(२) विपुलालक्षणम्
संलय गणत्रयमादिमं ,
शकलयो योर्भवति पादः । यस्यास्तां पिङ्गलनागो,
विपुलामिति समाख्याति ॥
सरलार्थः-द्वयोः शकलयोः (भागयोः) आदितो गणत्रयमुल्लध्य, अर्थात् द्वादशमात्रातः पश्चात् पादविश्रामः स्यात्, तदा तां श्रीपिङ्गलाचार्यों नाम्नीमार्यां भाषते । इदं लक्षणमेवोदाहरणमस्य । गणयित्वा पश्यत, अत्र द्वादश
छन्दोरत्नमाला-३०