________________
अत्र १. पथ्या, २. विपुला, ३. चपला, चपला, ५. जघनचपला, ६. गीतिः, ८. उद्गीतिः, ६. आर्यागीतिरिति च ।
४. मुख७. उपगीतिः,
( १ ) एतेषु नवभेदेषु प्रथमभेदपथ्यायाः लक्षणम्त्रिष्वंशकेषु पादो दलयोराद्यषु दृश्यते यस्याः । पथ्येति नाम तस्याश्छन्दोविद्भिः समाख्यातम् ॥
अन्वयः - यस्याः दलयोः प्राद्येषु त्रिषु अंशकेषु पादो दृश्यते छन्दोविद्भिस्तस्याः पथ्येति नाम समाख्यातम् । यस्याः आर्यायाः उभयोरपि भागयोः प्राद्येषु -प्रथमेषु त्रिषु = त्रिसंख्येषु शकेषु भागेषु गणेषु इत्यर्थः पादः श्लोकचतुर्थ - भागः दृश्यते = विलोक्यते । अर्थात् तृतीयगरणान्ते द्वादशमात्रान्ते पादः समाप्तो भवति तस्या प्रार्याया नाम पथ्या, इति छन्दोविद्भिः समाख्यातं कथितम् ।। लक्षणमेतत् सामान्यार्याया लक्षणान्तर्गतमेव । तच्च यस्याः प्रथमे पादे द्वादशमात्रा इत्यादि शब्देन पूर्वं व्याख्यातमेवास्ति - नात्र किञ्चिद् वैशिष्ट्यम् ।
अत्रापि प्रथमे तृतीये च पादे द्वादशमात्रासु विरामः पादसमाप्तिश्च जायते तदैव चतुर्मात्रात्मकं गणत्रयं सम्भ
छन्दोरत्नमाला - २९