________________
७. भगरणस्य देवता चन्द्रः, तत्फलञ्च प्रकाशं यशोलाभश्च । अयमादिगुरुर्भवति ।
८. नगरणस्य देवता नाकः (स्वर्गः), फलञ्चास्य वृद्धिर्जायतेऽयं त्रिलघुः स्थाप्यते। गणनामस्वरूपदेवताफलानाञ्च ज्ञानाय चक्रम्
(तालिका)
क्रमाङ्क गणनाम
स्वरूपम् |
लक्षणम्
देवता
फलम
मगरण:
SSS
गुरुत्रयः
पृथ्वी
लक्ष्मीः
यगण:
155
आदिलः
जलम्
वृद्धिः
रगण:
मध्य लघु:
अग्निः
विनाशः
सगरण:
वायु:
भ्रमणम्
अन्त्यगुरुः अन्त्यलघु:
तगण:
प्राकाशः
धननाशः
जगणः
| रोगप्राप्तिः
भगण:
मध्यगुरुः सूर्यः SHI प्रादिगुरु : चन्द्रः ॥ | सर्वलघुः । नाकः
कीत्तिः
| नगरण:
| प्रायुः
(E) यति-गत्योर्ज्ञानम्
कस्यापि छन्दसः अर्थात् पद्यस्य पठनाय तदुच्चारण
छन्दोरत्नमाला-२१