________________
एतेषामष्टानामपि गणानां देवता, स्वरूपं तत्फलञ्च निम्नलिखितरूपेण बोध्यम्भो भूमिस्त्रिगुरुः श्रियं दिशति यो वृद्धि जलं चादिलो , रोऽग्निर्मध्यलघुविनाशमनिलो देशाटनं सोऽन्त्यगः । तो व्योमान्तलघुधनापहरणं जोऽर्कोरुजं मध्यगो , भश्चन्द्रोयश उज्ज्वलं मुखगुरु!नाक आयुस्त्रिलः ॥ श्लोकार्थः
१. मगणस्य देवता भूमिः (पृथ्वी), तत्फलं श्रीः (लक्ष्मी) भवति, स च त्रिगुरुः स्थाप्यते ।
२. यगरणस्य देवता जलं, तत्फलं वृद्धिर्भवति, स चादि लघुः स्थाप्यते ।
३. रगरणस्य देवता अग्निः, तत्फलं विनाशो भवति, स च मध्यलघुर्जायते ।
४. सगरणस्य देवता वायुः, तत्फलञ्च भ्रमणं भवति । अयमन्त्यगुरुर्भवति ।
५. तगरणस्य देवता व्योम (आकाशः) फलं धननाशः अयमन्तलघुर्भवति ।
६. जगणस्य सूर्यो देवता, तत्फलञ्च रोगप्राप्तिः । अयं मध्यगुरुः स्थाप्यते ।
छन्दोरत्नमाला-२०