________________
षगणः -[sss. ||ss. ISIS. Ss. |s. IssI. SIS si. ss. III. III. . . इति त्रयोदशभेदाः] मात्रिकगणानां पुष्टिकराः संग्रहश्लोकाः - सर्वगः सर्वलो दस्तः, -पादिमान्तिम सर्वलः । सर्वान्त-मध्यमाद्यग् चः, समस्तलो मतश्च सः ॥ प प्राद्यन्तर्लघुग्लान्तः, स्यादुपान्त्य गुरुः स च । प्राद्युत्तरगुरुः सोऽपि, गुर्वादिः सर्वलोपि च ॥ पः सर्वगोड् वाद्यलः स्यादाद्योपान्त्यलघुस्तथा । प्राद्यान्तिमगुरुश्चैव, पर्यन्त गुरुरेव च ॥ प्राद्यन्तल उपान्त्याद्यग उपान्त्य गुरुस्तथा । वाद्यगो मध्यगश्चाद्युत्तरगादिश्च सर्वलः ॥ अथ पूर्वोक्त वर्णगणनामष्टानां स्वरूपबोधकं चक्रम्
(तालिका) * गरगज्ञानाय चक्रम् *
२
।
नाम
मगण: नगण: भगणः गणः जगण: रगणः सगण: तगण:
चिह्नम् | sss |
||
|
|
| ॥
॥5]
।
छन्दोरत्नमाला-१९