________________
१. ' मगरण ः '
सर्वगुरु: [ sss ],
प्रकारेण ज्ञेयानि । २. 'नगणः' सर्वलघुः [ ॥ ], ३. 'भगरण:' आदिगुरुः [51] ], ४. ' जगरण: ' मध्यगुरु: [ 151 ], ५ . ' सगरणः ' अन्त्यगुरुः [ ।। ऽ ], अत्र पञ्चैत्र गणाः स्वीक्रियन्ते ।
मात्रागरणविषये छन्दोऽनुशासनमतम्
"द्वि त्रिचतुः पञ्च षट् कला दतचपषा द्वित्रि पञ्चाष्ट त्रयोदशभेदा मात्रागणाः । सूत्रम् ॥"
त्रिकल:
व्याख्या - कला = मात्रा द्विकलो 'दसंज्ञः' । 'तसंज्ञः' । चतुष्कलः 'चसंज्ञः' । पञ्चकलः 'पसंज्ञः' । षट्कलः 'पसंज्ञः' । इति 'द्वित्रिचतुः पञ्च षण्णाम्' प्रतीकेन 'कृ तृ रा स दिवादरः' इत्यादिवत् दादि संज्ञा मात्रा गणाः । ते च यथासङ्ख्यं द्वित्रि पञ्चाष्ट त्रयोदशभेदाः ।
तत्र दगणो द्विभेदः - [ 5. ।। ]
तगणस्त्रिभेदः - [ IS. 51. ।।। ]
चगरणः पञ्चभेदः – [ ऽऽ. 115. 151. 115. ।। ।। ]
-
प गणः - [ Iss. s15. ।।15. 551 1151. ।ऽ।। ऽ।।।. ।।।।. इत्यष्टभेदः । ]
छन्दो रत्नमाला - १८