________________
[ ] जिह्वामूलीये, उपध्मानीये, विसर्जनीये, अनुस्वारे, व्यञ्जने ह्रादि वर्जिते च परे ह्रस्वोऽपि गो भवति वक्रश्च । तथा गुरुलक्षरणबोधकं पद्यान्तरम्
संयुक्ताद्यं दीर्घं सानुस्वारं विसर्गसंमिश्रम् । विज्ञेयमक्षरं गुरु, पादान्तस्थं विकल्पेन ॥
एतदतिरिक्तमक्षरं लघुसंज्ञकं भवतीति सारः । एवञ्च अनुस्वारसंयुक्तो हस्ववर्ण:
जिनं, मुनि, गुरु, नं, निं, रु,
-
विसर्गसंयुक्तश्चजिनः, मुनिः, गुरुः, नः, निः, रुः,
इत्यादौ क्रमशः
इति गुरुसंज्ञको ज्ञेयः ।
-
इत्यादी
- गुरुरेव बोधव्यः ।
संयुक्ताक्षरादिश्च
तुष्टि, पुष्टि, ऋद्धि, वृद्धि, सिद्धि इत्यादौतु, पु, ऋ, वृ, सि
गुरुर्मन्यते ।
उपरि उल्लिखिताः सर्वे वर्णाः गुरवः सन्ति ।
एवमेव पादान्तस्थो लघुरपि आवश्यकतया च गुरुर्भवति । तदुक्तं पादान्तस्थं विकल्पेन । अत्र च छन्दो
छन्दोरत्नमाला - ११