________________
(
८ )
छन्दो भेदप्रदर्शनतालिका
छन्दः
(१) मात्रिक
(२) वणिक
समम्
-
अर्धसमं
- विषमम्
समं - अर्धसमं
- विषमम्
अचलधृति वैतालीयादि आर्या उद्गाथा
१. अनुष्टुप् १. वियोगिनी १. प्रापीडम् २. वमन्त- २. हरिणी प्लुता २. कलिका
तिलका ३. उपचित्रा ३. उद्गता ३. स्रग्धरादि पुष्पिताना
प्रमाणिका १-साधारणं छन्द:- ३२ मात्रात्मिकं यावच्छन्दः, तत् सर्व मात्रिकं कथ्यते । २-२६ वर्णात्मिकं यावच्छन्दस्तत् सर्वं वणिकं भवति । ३-दण्डकच्छन्दः साधारणमर्यादामतिक्रम्यान धावति, अर्थात् २६ मात्रावर्णविशेषमाप्नोति, तेन ततोऽधिकं
दण्डकच्छन्दः कथ्यते।