________________
अर्धसमलक्षणम्प्रथमाघिसमं यस्य, तृतीयश्चरणो भवेत् । द्वितीयस्तुर्यवद् वृत्तं, तदर्धसममुच्यते ॥
यथा-मात्रिकेषु वैतालीयेत्यादि, वर्णवृत्तेषु च उपचित्रादीति।
विषमच्छन्दो लक्षणम्यस्य पादचतुष्केऽपि, लक्ष्मभिन्नं परस्परम् । तदाहुविषमं वृत्तं, छन्दशास्त्रविशारदाः ॥
यथा-मात्रिकेषु - आर्या, उद्गीतिरादि, वर्णवृत्तेषु च आपीडनम्, कालिकादिकञ्चेति ।
दण्डकलक्षरणम्तवं चण्डवृष्टयादि, दण्डकाः परिकीर्तिताः ।
अर्थात्-२६ षड्विंशत्यधिकवर्णवच्छन्दः दण्डकं भवति । दण्डसमानमधिकं लम्बं भवति तेन दण्डकनाम प्रसिद्धमस्ति । अथवा एतादृश महाच्छन्दसः पठने कवेः श्वासप्रश्वासो भवति तच्च दण्डप्रहार इव खेदजनकं जायते तेन दण्डकं नामास्य भवति । यथा अग्रे वक्ष्यते प्रचण्डवृष्टिप्रपातछन्दः २७ वर्णवृत्तम् । इदञ्च समवृत्तमेव भवति ।
छन्दोरत्नमाला-७