________________
सममर्धसमं वृत्तं, विषमञ्चेति तत् त्रिधा । समं समचतुष्पाद, भवत्यर्धसमं पुनः ॥ आदिस्तृतीयवद् यस्य, पादस्तुर्यो द्वितीयवत् । भिन्नचिह्नचतुष्पाद, विषमं परिकीतितम् ॥
सरलार्थः- १. समचतुष्पादं तुल्यचरणचतुष्टयं समं समनामकं पद्यम् । यथा-अनुष्टुपादि ।
२. यस्य पद्यस्य आदिः प्रथमपादस्तृतीयपादवत् एवं तुर्यश्चतुर्थपादो द्वितीयपादसदृशो भवति तदर्धसमं पद्यं भवति । यथा-वियोगिनी, हरिणी, सुन्दरी, उपचित्र,
प्लुतादि ।
३. भिन्न-भिन्न चतुष्पादम्, अर्थात् विभिन्नलक्षणपादचतुष्टयं विषमं वृत्तं भवति । यथा-उद्गता, ललितं, सौरभकमादि । अत्र वृत्तरत्नाकरकाराः
समवृत्तलक्षणम्अज्रयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः । तच्छन्दः शास्त्रतत्त्वज्ञाः समं वृत्तं प्रचक्षते ॥
यथा-मात्रिके-षुअचलधृत्यादीनि, वर्णवृत्तेषु च प्रमारिणकादीनि समं छन्दः।
छन्दोरत्नमाला-६